B 20-24 Bṛhajjātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/24
Title: Bṛhajjātaka
Dimensions: 29.5 x 4.5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1206
Remarks:


Reel No. B 20-24 Inventory No. 12987

Title Bṛhatjjātakahorāśāstra

Remarks also known as Varāhamihirasaṃhitā

Author Varāhamihira

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.5 x 4.5 cm

Binding Hole one in centre left

Folios 32

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1206

Manuscript Features

After the sub-colophon; a scattered folio of the Vyākaraṇa appears.

Excerpts

Beginning

❖ oṃ namaḥ sūryāya ||

mūrttitv parikalpito śaśibhṛto vartmā punarjanmanām

ātmetyātmavidā kratuś ca yajatāṃ bharttā ʼmarajjyotiṣāṃ |

lokānāṃ pralayodbhavasthitivibhus cānekadhā yaḥ śrytau

vācan naḥ sa dadātvanekakiraṇas trailokyadīpo raviḥ ||

(bhū)yobhiḥ paṭubudhhibhiḥ paṭudhiyā horāphalaṃ jñā(!)ptaye

śabdaṃ nyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣvapi |

horātatntramahārṇava⟨ṃ⟩prataraṇe bhagnodyamānām ahaḥ

svalpaṃ vṛttivitram arthabahulaṃ śāstraplavaṃ prārabhe⟨t⟩ || (fol. 1v1–4)

End

jyotijñādyanarendranāpitanūpaḥ (jñai)ṣā budhādyair harau

tadvad bhūpacamūpanaipunayutāḥ ṣaṣṭhe śubhai(syā)śrayāt |

jñeke bhūpasuvarṇakāravaṇijaḥ śeṣe kṣite naibhūtiḥ(!)

kīṭe yugmapitā tataś ca rajako vyaṃgā dhano bhūpatiḥ ||

jñātyurvīśa janāśrayāś caturage pāpaiḥ sudambhāḥ śaṭhā

asty urvīśanarendrapaṇḍitadhanī dravyena bhūyo mṛge |

bhūyo bhūpasamā (fol. 31v3–5)

Sub-colophon

horāśāstre rāsisvabhāvādhyāyaḥ ṣoḍaśamaḥ(!) paṭalaḥ || (fol. 31v1)

Microfilm Details

Reel No. B 20/24

Date of Filming 13-09-1970

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-12-2009

Bibliography