B 20-24 Bṛhajjātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/24
Title: Bṛhajjātaka
Dimensions: 29.5 x 4.5 cm x 32 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1206
Remarks:
Reel No. B 20-24 Inventory No. 12987
Title Bṛhatjjātakahorāśāstra
Remarks also known as Varāhamihirasaṃhitā
Author Varāhamihira
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 29.5 x 4.5 cm
Binding Hole one in centre left
Folios 32
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1206
Manuscript Features
After the sub-colophon; a scattered folio of the Vyākaraṇa appears.
Excerpts
Beginning
❖ oṃ namaḥ sūryāya ||
mūrttitv parikalpito śaśibhṛto vartmā punarjanmanām
ātmetyātmavidā kratuś ca yajatāṃ bharttā ʼmarajjyotiṣāṃ |
lokānāṃ pralayodbhavasthitivibhus cānekadhā yaḥ śrytau
vācan naḥ sa dadātvanekakiraṇas trailokyadīpo raviḥ ||
(bhū)yobhiḥ paṭubudhhibhiḥ paṭudhiyā horāphalaṃ jñā(!)ptaye
śabdaṃ nyāyasamanviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣvapi |
horātatntramahārṇava⟨ṃ⟩prataraṇe bhagnodyamānām ahaḥ
svalpaṃ vṛttivitram arthabahulaṃ śāstraplavaṃ prārabhe⟨t⟩ || (fol. 1v1–4)
End
jyotijñādyanarendranāpitanūpaḥ (jñai)ṣā budhādyair harau
tadvad bhūpacamūpanaipunayutāḥ ṣaṣṭhe śubhai(syā)śrayāt |
jñeke bhūpasuvarṇakāravaṇijaḥ śeṣe kṣite naibhūtiḥ(!)
kīṭe yugmapitā tataś ca rajako vyaṃgā dhano bhūpatiḥ ||
jñātyurvīśa janāśrayāś caturage pāpaiḥ sudambhāḥ śaṭhā
asty urvīśanarendrapaṇḍitadhanī dravyena bhūyo mṛge |
bhūyo bhūpasamā (fol. 31v3–5)
Sub-colophon
horāśāstre rāsisvabhāvādhyāyaḥ ṣoḍaśamaḥ(!) paṭalaḥ || (fol. 31v1)
Microfilm Details
Reel No. B 20/24
Date of Filming 13-09-1970
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-12-2009
Bibliography